A 964-14 Cārucaryā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 964/14
Title: Cārucaryā
Dimensions: 28 x 12.2 cm x 27 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 2/70
Remarks:


Reel No. A 964-14 Inventory No. 14826

Title Cārucaryā

Remarks

Author Bhojadev

Subject Āyurveda

Language Sanskrit

Text Features This text explains about daily life, abides by dharmaśāstra.

Manuscript Details

Script Devnagari

Material paper

State complete

Size 28.0 x 12.2 cm

Folios 27

Lines per Folio 6

Foliation figures and marginal title is in upper left-hand and lower right-hand margin of the verso,

King Bhojadev

Place of Deposit NAK

Accession No. 2/70

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

sūnītiśāstrasadvaidyadharmaśāstrānusārataḥ ||

viracyate cārucaryā bhojabhūpena dhīmatā || 1 ||

atha śaucavidhiḥ

brāmhe muhūrte cottiṣṭhet svastho rakṣārtham āyuṣaḥ ||

śarīraciṃtāṃ nivartya kṛta śauca vidhis tataḥ || 2 ||

atha dantadhāvanavidhiḥ ||

prātarutthāya vidhinā kuryād vai daṃtadhāvanam ||

vāgyata puṇyakāṣṭhena ata ūrdhvaṃ krameṇa ca || 3 ||

pitta śleṣmaharan-nityaṃ nairmalyaṃ cakṣuṣorhitam ||

śrotranāḍyau viśuddhyete narāṇāṃ daṃtadhāvanāt || 4 || (fol.1v1–6)

«Ending:»

anṛtaṃ navaded dhīmān prāṇaikaṃṭhagatair api ||

dharmanāśobhavet tasya prayāti narakaṃ dhruvam || 15 ||

dharmaśāstrāṇI satataṃ purāṇaśravaṇaṃ tathā ||

amṛtaṃ satyamityāhar asatyaṃ viṣam ucyate || 16 ||

kārayedvidhināsamyag ātmābhyāsaṃtu nityaśaḥ ||

hitāya rājaputrāṇāṃ sajjanānāṃ tathaiova ca || 17 ||

cārucaryā iyaṃ śreṣṭhā racitā bhojabhūbhujā || 27(!) || (fol.26v6:27r4)

Colophon

iti śrīrājādhirājabhojadeva viracitā cārucaryā samāptāḥ || śubham astu || (fol.27v4–5)

Microfilm Details

Reel No. A 964/14

Date of Filming 04-12-1984

Exposures 27

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 21-07-2003

Bibliography