A 964-14 Cārucaryā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 964/14
Title: Cārucaryā
Dimensions: 28 x 12.2 cm x 27 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 2/70
Remarks:
Reel No. A 964-14 Inventory No. 14826
Title Cārucaryā
Remarks
Author Bhojadev
Subject Āyurveda
Language Sanskrit
Text Features This text explains about daily life, abides by dharmaśāstra.
Manuscript Details
Script Devnagari
Material paper
State complete
Size 28.0 x 12.2 cm
Folios 27
Lines per Folio 6
Foliation figures and marginal title is in upper left-hand and lower right-hand margin of the verso,
King Bhojadev
Place of Deposit NAK
Accession No. 2/70
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
sūnītiśāstrasadvaidyadharmaśāstrānusārataḥ ||
viracyate cārucaryā bhojabhūpena dhīmatā || 1 ||
atha śaucavidhiḥ
brāmhe muhūrte cottiṣṭhet svastho rakṣārtham āyuṣaḥ ||
śarīraciṃtāṃ nivartya kṛta śauca vidhis tataḥ || 2 ||
atha dantadhāvanavidhiḥ ||
prātarutthāya vidhinā kuryād vai daṃtadhāvanam ||
vāgyata puṇyakāṣṭhena ata ūrdhvaṃ krameṇa ca || 3 ||
pitta śleṣmaharan-nityaṃ nairmalyaṃ cakṣuṣorhitam ||
śrotranāḍyau viśuddhyete narāṇāṃ daṃtadhāvanāt || 4 || (fol.1v1–6)
«Ending:»
anṛtaṃ navaded dhīmān prāṇaikaṃṭhagatair api ||
dharmanāśobhavet tasya prayāti narakaṃ dhruvam || 15 ||
dharmaśāstrāṇI satataṃ purāṇaśravaṇaṃ tathā ||
amṛtaṃ satyamityāhar asatyaṃ viṣam ucyate || 16 ||
kārayedvidhināsamyag ātmābhyāsaṃtu nityaśaḥ ||
hitāya rājaputrāṇāṃ sajjanānāṃ tathaiova ca || 17 ||
cārucaryā iyaṃ śreṣṭhā racitā bhojabhūbhujā || 27(!) || (fol.26v6:27r4)
Colophon
iti śrīrājādhirājabhojadeva viracitā cārucaryā samāptāḥ || śubham astu || (fol.27v4–5)
Microfilm Details
Reel No. A 964/14
Date of Filming 04-12-1984
Exposures 27
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/SG
Date 21-07-2003
Bibliography